सुबन्तावली ?बन्धुजीवाभिताम्रा

Roma

स्त्रीएकद्विबहु
प्रथमाबन्धुजीवाभिताम्रा बन्धुजीवाभिताम्रे बन्धुजीवाभिताम्राः
सम्बोधनम्बन्धुजीवाभिताम्रे बन्धुजीवाभिताम्रे बन्धुजीवाभिताम्राः
द्वितीयाबन्धुजीवाभिताम्राम् बन्धुजीवाभिताम्रे बन्धुजीवाभिताम्राः
तृतीयाबन्धुजीवाभिताम्रया बन्धुजीवाभिताम्राभ्याम् बन्धुजीवाभिताम्राभिः
चतुर्थीबन्धुजीवाभिताम्रायै बन्धुजीवाभिताम्राभ्याम् बन्धुजीवाभिताम्राभ्यः
पञ्चमीबन्धुजीवाभिताम्रायाः बन्धुजीवाभिताम्राभ्याम् बन्धुजीवाभिताम्राभ्यः
षष्ठीबन्धुजीवाभिताम्रायाः बन्धुजीवाभिताम्रयोः बन्धुजीवाभिताम्राणाम्
सप्तमीबन्धुजीवाभिताम्रायाम् बन्धुजीवाभिताम्रयोः बन्धुजीवाभिताम्रासु

अव्यय ॰बन्धुजीवाभिताम्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria