Declension table of ?bandhubhāṣita

Deva

NeuterSingularDualPlural
Nominativebandhubhāṣitam bandhubhāṣite bandhubhāṣitāni
Vocativebandhubhāṣita bandhubhāṣite bandhubhāṣitāni
Accusativebandhubhāṣitam bandhubhāṣite bandhubhāṣitāni
Instrumentalbandhubhāṣitena bandhubhāṣitābhyām bandhubhāṣitaiḥ
Dativebandhubhāṣitāya bandhubhāṣitābhyām bandhubhāṣitebhyaḥ
Ablativebandhubhāṣitāt bandhubhāṣitābhyām bandhubhāṣitebhyaḥ
Genitivebandhubhāṣitasya bandhubhāṣitayoḥ bandhubhāṣitānām
Locativebandhubhāṣite bandhubhāṣitayoḥ bandhubhāṣiteṣu

Compound bandhubhāṣita -

Adverb -bandhubhāṣitam -bandhubhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria