Declension table of ?bandhitavya

Deva

MasculineSingularDualPlural
Nominativebandhitavyaḥ bandhitavyau bandhitavyāḥ
Vocativebandhitavya bandhitavyau bandhitavyāḥ
Accusativebandhitavyam bandhitavyau bandhitavyān
Instrumentalbandhitavyena bandhitavyābhyām bandhitavyaiḥ bandhitavyebhiḥ
Dativebandhitavyāya bandhitavyābhyām bandhitavyebhyaḥ
Ablativebandhitavyāt bandhitavyābhyām bandhitavyebhyaḥ
Genitivebandhitavyasya bandhitavyayoḥ bandhitavyānām
Locativebandhitavye bandhitavyayoḥ bandhitavyeṣu

Compound bandhitavya -

Adverb -bandhitavyam -bandhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria