Declension table of ?bandhitavat

Deva

MasculineSingularDualPlural
Nominativebandhitavān bandhitavantau bandhitavantaḥ
Vocativebandhitavan bandhitavantau bandhitavantaḥ
Accusativebandhitavantam bandhitavantau bandhitavataḥ
Instrumentalbandhitavatā bandhitavadbhyām bandhitavadbhiḥ
Dativebandhitavate bandhitavadbhyām bandhitavadbhyaḥ
Ablativebandhitavataḥ bandhitavadbhyām bandhitavadbhyaḥ
Genitivebandhitavataḥ bandhitavatoḥ bandhitavatām
Locativebandhitavati bandhitavatoḥ bandhitavatsu

Compound bandhitavat -

Adverb -bandhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria