Declension table of ?bandhita

Deva

MasculineSingularDualPlural
Nominativebandhitaḥ bandhitau bandhitāḥ
Vocativebandhita bandhitau bandhitāḥ
Accusativebandhitam bandhitau bandhitān
Instrumentalbandhitena bandhitābhyām bandhitaiḥ bandhitebhiḥ
Dativebandhitāya bandhitābhyām bandhitebhyaḥ
Ablativebandhitāt bandhitābhyām bandhitebhyaḥ
Genitivebandhitasya bandhitayoḥ bandhitānām
Locativebandhite bandhitayoḥ bandhiteṣu

Compound bandhita -

Adverb -bandhitam -bandhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria