Declension table of ?bandhiṣyat

Deva

NeuterSingularDualPlural
Nominativebandhiṣyat bandhiṣyantī bandhiṣyatī bandhiṣyanti
Vocativebandhiṣyat bandhiṣyantī bandhiṣyatī bandhiṣyanti
Accusativebandhiṣyat bandhiṣyantī bandhiṣyatī bandhiṣyanti
Instrumentalbandhiṣyatā bandhiṣyadbhyām bandhiṣyadbhiḥ
Dativebandhiṣyate bandhiṣyadbhyām bandhiṣyadbhyaḥ
Ablativebandhiṣyataḥ bandhiṣyadbhyām bandhiṣyadbhyaḥ
Genitivebandhiṣyataḥ bandhiṣyatoḥ bandhiṣyatām
Locativebandhiṣyati bandhiṣyatoḥ bandhiṣyatsu

Adverb -bandhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria