Declension table of bandhiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bandhiṣyantī | bandhiṣyantyau | bandhiṣyantyaḥ |
Vocative | bandhiṣyanti | bandhiṣyantyau | bandhiṣyantyaḥ |
Accusative | bandhiṣyantīm | bandhiṣyantyau | bandhiṣyantīḥ |
Instrumental | bandhiṣyantyā | bandhiṣyantībhyām | bandhiṣyantībhiḥ |
Dative | bandhiṣyantyai | bandhiṣyantībhyām | bandhiṣyantībhyaḥ |
Ablative | bandhiṣyantyāḥ | bandhiṣyantībhyām | bandhiṣyantībhyaḥ |
Genitive | bandhiṣyantyāḥ | bandhiṣyantyoḥ | bandhiṣyantīnām |
Locative | bandhiṣyantyām | bandhiṣyantyoḥ | bandhiṣyantīṣu |