Declension table of ?bandhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebandhiṣyamāṇā bandhiṣyamāṇe bandhiṣyamāṇāḥ
Vocativebandhiṣyamāṇe bandhiṣyamāṇe bandhiṣyamāṇāḥ
Accusativebandhiṣyamāṇām bandhiṣyamāṇe bandhiṣyamāṇāḥ
Instrumentalbandhiṣyamāṇayā bandhiṣyamāṇābhyām bandhiṣyamāṇābhiḥ
Dativebandhiṣyamāṇāyai bandhiṣyamāṇābhyām bandhiṣyamāṇābhyaḥ
Ablativebandhiṣyamāṇāyāḥ bandhiṣyamāṇābhyām bandhiṣyamāṇābhyaḥ
Genitivebandhiṣyamāṇāyāḥ bandhiṣyamāṇayoḥ bandhiṣyamāṇānām
Locativebandhiṣyamāṇāyām bandhiṣyamāṇayoḥ bandhiṣyamāṇāsu

Adverb -bandhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria