Declension table of ?bandhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebandhiṣyamāṇam bandhiṣyamāṇe bandhiṣyamāṇāni
Vocativebandhiṣyamāṇa bandhiṣyamāṇe bandhiṣyamāṇāni
Accusativebandhiṣyamāṇam bandhiṣyamāṇe bandhiṣyamāṇāni
Instrumentalbandhiṣyamāṇena bandhiṣyamāṇābhyām bandhiṣyamāṇaiḥ
Dativebandhiṣyamāṇāya bandhiṣyamāṇābhyām bandhiṣyamāṇebhyaḥ
Ablativebandhiṣyamāṇāt bandhiṣyamāṇābhyām bandhiṣyamāṇebhyaḥ
Genitivebandhiṣyamāṇasya bandhiṣyamāṇayoḥ bandhiṣyamāṇānām
Locativebandhiṣyamāṇe bandhiṣyamāṇayoḥ bandhiṣyamāṇeṣu

Compound bandhiṣyamāṇa -

Adverb -bandhiṣyamāṇam -bandhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria