Declension table of ?bandhayitavya

Deva

MasculineSingularDualPlural
Nominativebandhayitavyaḥ bandhayitavyau bandhayitavyāḥ
Vocativebandhayitavya bandhayitavyau bandhayitavyāḥ
Accusativebandhayitavyam bandhayitavyau bandhayitavyān
Instrumentalbandhayitavyena bandhayitavyābhyām bandhayitavyaiḥ bandhayitavyebhiḥ
Dativebandhayitavyāya bandhayitavyābhyām bandhayitavyebhyaḥ
Ablativebandhayitavyāt bandhayitavyābhyām bandhayitavyebhyaḥ
Genitivebandhayitavyasya bandhayitavyayoḥ bandhayitavyānām
Locativebandhayitavye bandhayitavyayoḥ bandhayitavyeṣu

Compound bandhayitavya -

Adverb -bandhayitavyam -bandhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria