Declension table of ?bandhayiṣyat

Deva

MasculineSingularDualPlural
Nominativebandhayiṣyan bandhayiṣyantau bandhayiṣyantaḥ
Vocativebandhayiṣyan bandhayiṣyantau bandhayiṣyantaḥ
Accusativebandhayiṣyantam bandhayiṣyantau bandhayiṣyataḥ
Instrumentalbandhayiṣyatā bandhayiṣyadbhyām bandhayiṣyadbhiḥ
Dativebandhayiṣyate bandhayiṣyadbhyām bandhayiṣyadbhyaḥ
Ablativebandhayiṣyataḥ bandhayiṣyadbhyām bandhayiṣyadbhyaḥ
Genitivebandhayiṣyataḥ bandhayiṣyatoḥ bandhayiṣyatām
Locativebandhayiṣyati bandhayiṣyatoḥ bandhayiṣyatsu

Compound bandhayiṣyat -

Adverb -bandhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria