Declension table of ?bandhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebandhayiṣyamāṇā bandhayiṣyamāṇe bandhayiṣyamāṇāḥ
Vocativebandhayiṣyamāṇe bandhayiṣyamāṇe bandhayiṣyamāṇāḥ
Accusativebandhayiṣyamāṇām bandhayiṣyamāṇe bandhayiṣyamāṇāḥ
Instrumentalbandhayiṣyamāṇayā bandhayiṣyamāṇābhyām bandhayiṣyamāṇābhiḥ
Dativebandhayiṣyamāṇāyai bandhayiṣyamāṇābhyām bandhayiṣyamāṇābhyaḥ
Ablativebandhayiṣyamāṇāyāḥ bandhayiṣyamāṇābhyām bandhayiṣyamāṇābhyaḥ
Genitivebandhayiṣyamāṇāyāḥ bandhayiṣyamāṇayoḥ bandhayiṣyamāṇānām
Locativebandhayiṣyamāṇāyām bandhayiṣyamāṇayoḥ bandhayiṣyamāṇāsu

Adverb -bandhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria