Declension table of ?bandhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebandhayiṣyamāṇam bandhayiṣyamāṇe bandhayiṣyamāṇāni
Vocativebandhayiṣyamāṇa bandhayiṣyamāṇe bandhayiṣyamāṇāni
Accusativebandhayiṣyamāṇam bandhayiṣyamāṇe bandhayiṣyamāṇāni
Instrumentalbandhayiṣyamāṇena bandhayiṣyamāṇābhyām bandhayiṣyamāṇaiḥ
Dativebandhayiṣyamāṇāya bandhayiṣyamāṇābhyām bandhayiṣyamāṇebhyaḥ
Ablativebandhayiṣyamāṇāt bandhayiṣyamāṇābhyām bandhayiṣyamāṇebhyaḥ
Genitivebandhayiṣyamāṇasya bandhayiṣyamāṇayoḥ bandhayiṣyamāṇānām
Locativebandhayiṣyamāṇe bandhayiṣyamāṇayoḥ bandhayiṣyamāṇeṣu

Compound bandhayiṣyamāṇa -

Adverb -bandhayiṣyamāṇam -bandhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria