Declension table of ?bandhayamāna

Deva

NeuterSingularDualPlural
Nominativebandhayamānam bandhayamāne bandhayamānāni
Vocativebandhayamāna bandhayamāne bandhayamānāni
Accusativebandhayamānam bandhayamāne bandhayamānāni
Instrumentalbandhayamānena bandhayamānābhyām bandhayamānaiḥ
Dativebandhayamānāya bandhayamānābhyām bandhayamānebhyaḥ
Ablativebandhayamānāt bandhayamānābhyām bandhayamānebhyaḥ
Genitivebandhayamānasya bandhayamānayoḥ bandhayamānānām
Locativebandhayamāne bandhayamānayoḥ bandhayamāneṣu

Compound bandhayamāna -

Adverb -bandhayamānam -bandhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria