Declension table of ?bandhayamāna

Deva

MasculineSingularDualPlural
Nominativebandhayamānaḥ bandhayamānau bandhayamānāḥ
Vocativebandhayamāna bandhayamānau bandhayamānāḥ
Accusativebandhayamānam bandhayamānau bandhayamānān
Instrumentalbandhayamānena bandhayamānābhyām bandhayamānaiḥ bandhayamānebhiḥ
Dativebandhayamānāya bandhayamānābhyām bandhayamānebhyaḥ
Ablativebandhayamānāt bandhayamānābhyām bandhayamānebhyaḥ
Genitivebandhayamānasya bandhayamānayoḥ bandhayamānānām
Locativebandhayamāne bandhayamānayoḥ bandhayamāneṣu

Compound bandhayamāna -

Adverb -bandhayamānam -bandhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria