सुबन्तावली ?बन्धनपालक

Roma

पुमान्एकद्विबहु
प्रथमाबन्धनपालकः बन्धनपालकौ बन्धनपालकाः
सम्बोधनम्बन्धनपालक बन्धनपालकौ बन्धनपालकाः
द्वितीयाबन्धनपालकम् बन्धनपालकौ बन्धनपालकान्
तृतीयाबन्धनपालकेन बन्धनपालकाभ्याम् बन्धनपालकैः बन्धनपालकेभिः
चतुर्थीबन्धनपालकाय बन्धनपालकाभ्याम् बन्धनपालकेभ्यः
पञ्चमीबन्धनपालकात् बन्धनपालकाभ्याम् बन्धनपालकेभ्यः
षष्ठीबन्धनपालकस्य बन्धनपालकयोः बन्धनपालकानाम्
सप्तमीबन्धनपालके बन्धनपालकयोः बन्धनपालकेषु

समास बन्धनपालक

अव्यय ॰बन्धनपालकम् ॰बन्धनपालकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria