Declension table of ?bandantī

Deva

FeminineSingularDualPlural
Nominativebandantī bandantyau bandantyaḥ
Vocativebandanti bandantyau bandantyaḥ
Accusativebandantīm bandantyau bandantīḥ
Instrumentalbandantyā bandantībhyām bandantībhiḥ
Dativebandantyai bandantībhyām bandantībhyaḥ
Ablativebandantyāḥ bandantībhyām bandantībhyaḥ
Genitivebandantyāḥ bandantyoḥ bandantīnām
Locativebandantyām bandantyoḥ bandantīṣu

Compound bandanti - bandantī -

Adverb -bandanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria