Declension table of balitara

Deva

NeuterSingularDualPlural
Nominativebalitaram balitare balitarāṇi
Vocativebalitara balitare balitarāṇi
Accusativebalitaram balitare balitarāṇi
Instrumentalbalitareṇa balitarābhyām balitaraiḥ
Dativebalitarāya balitarābhyām balitarebhyaḥ
Ablativebalitarāt balitarābhyām balitarebhyaḥ
Genitivebalitarasya balitarayoḥ balitarāṇām
Locativebalitare balitarayoḥ balitareṣu

Compound balitara -

Adverb -balitaram -balitarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria