Declension table of ?balitamā

Deva

FeminineSingularDualPlural
Nominativebalitamā balitame balitamāḥ
Vocativebalitame balitame balitamāḥ
Accusativebalitamām balitame balitamāḥ
Instrumentalbalitamayā balitamābhyām balitamābhiḥ
Dativebalitamāyai balitamābhyām balitamābhyaḥ
Ablativebalitamāyāḥ balitamābhyām balitamābhyaḥ
Genitivebalitamāyāḥ balitamayoḥ balitamānām
Locativebalitamāyām balitamayoḥ balitamāsu

Adverb -balitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria