Declension table of balitama

Deva

NeuterSingularDualPlural
Nominativebalitamam balitame balitamāni
Vocativebalitama balitame balitamāni
Accusativebalitamam balitame balitamāni
Instrumentalbalitamena balitamābhyām balitamaiḥ
Dativebalitamāya balitamābhyām balitamebhyaḥ
Ablativebalitamāt balitamābhyām balitamebhyaḥ
Genitivebalitamasya balitamayoḥ balitamānām
Locativebalitame balitamayoḥ balitameṣu

Compound balitama -

Adverb -balitamam -balitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria