Declension table of balitama

Deva

MasculineSingularDualPlural
Nominativebalitamaḥ balitamau balitamāḥ
Vocativebalitama balitamau balitamāḥ
Accusativebalitamam balitamau balitamān
Instrumentalbalitamena balitamābhyām balitamaiḥ balitamebhiḥ
Dativebalitamāya balitamābhyām balitamebhyaḥ
Ablativebalitamāt balitamābhyām balitamebhyaḥ
Genitivebalitamasya balitamayoḥ balitamānām
Locativebalitame balitamayoḥ balitameṣu

Compound balitama -

Adverb -balitamam -balitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria