सुबन्तावली ?बलिषड्भागहारिन्

Roma

पुमान्एकद्विबहु
प्रथमाबलिषड्भागहारी बलिषड्भागहारिणौ बलिषड्भागहारिणः
सम्बोधनम्बलिषड्भागहारिन् बलिषड्भागहारिणौ बलिषड्भागहारिणः
द्वितीयाबलिषड्भागहारिणम् बलिषड्भागहारिणौ बलिषड्भागहारिणः
तृतीयाबलिषड्भागहारिणा बलिषड्भागहारिभ्याम् बलिषड्भागहारिभिः
चतुर्थीबलिषड्भागहारिणे बलिषड्भागहारिभ्याम् बलिषड्भागहारिभ्यः
पञ्चमीबलिषड्भागहारिणः बलिषड्भागहारिभ्याम् बलिषड्भागहारिभ्यः
षष्ठीबलिषड्भागहारिणः बलिषड्भागहारिणोः बलिषड्भागहारिणाम्
सप्तमीबलिषड्भागहारिणि बलिषड्भागहारिणोः बलिषड्भागहारिषु

समास बलिषड्भागहारि

अव्यय ॰बलिषड्भागहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria