Declension table of baliṣṭhatama

Deva

MasculineSingularDualPlural
Nominativebaliṣṭhatamaḥ baliṣṭhatamau baliṣṭhatamāḥ
Vocativebaliṣṭhatama baliṣṭhatamau baliṣṭhatamāḥ
Accusativebaliṣṭhatamam baliṣṭhatamau baliṣṭhatamān
Instrumentalbaliṣṭhatamena baliṣṭhatamābhyām baliṣṭhatamaiḥ baliṣṭhatamebhiḥ
Dativebaliṣṭhatamāya baliṣṭhatamābhyām baliṣṭhatamebhyaḥ
Ablativebaliṣṭhatamāt baliṣṭhatamābhyām baliṣṭhatamebhyaḥ
Genitivebaliṣṭhatamasya baliṣṭhatamayoḥ baliṣṭhatamānām
Locativebaliṣṭhatame baliṣṭhatamayoḥ baliṣṭhatameṣu

Compound baliṣṭhatama -

Adverb -baliṣṭhatamam -baliṣṭhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria