Declension table of ?balhyamāna

Deva

NeuterSingularDualPlural
Nominativebalhyamānam balhyamāne balhyamānāni
Vocativebalhyamāna balhyamāne balhyamānāni
Accusativebalhyamānam balhyamāne balhyamānāni
Instrumentalbalhyamānena balhyamānābhyām balhyamānaiḥ
Dativebalhyamānāya balhyamānābhyām balhyamānebhyaḥ
Ablativebalhyamānāt balhyamānābhyām balhyamānebhyaḥ
Genitivebalhyamānasya balhyamānayoḥ balhyamānānām
Locativebalhyamāne balhyamānayoḥ balhyamāneṣu

Compound balhyamāna -

Adverb -balhyamānam -balhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria