Declension table of ?balhitavat

Deva

NeuterSingularDualPlural
Nominativebalhitavat balhitavantī balhitavatī balhitavanti
Vocativebalhitavat balhitavantī balhitavatī balhitavanti
Accusativebalhitavat balhitavantī balhitavatī balhitavanti
Instrumentalbalhitavatā balhitavadbhyām balhitavadbhiḥ
Dativebalhitavate balhitavadbhyām balhitavadbhyaḥ
Ablativebalhitavataḥ balhitavadbhyām balhitavadbhyaḥ
Genitivebalhitavataḥ balhitavatoḥ balhitavatām
Locativebalhitavati balhitavatoḥ balhitavatsu

Adverb -balhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria