Declension table of ?balhitavat

Deva

MasculineSingularDualPlural
Nominativebalhitavān balhitavantau balhitavantaḥ
Vocativebalhitavan balhitavantau balhitavantaḥ
Accusativebalhitavantam balhitavantau balhitavataḥ
Instrumentalbalhitavatā balhitavadbhyām balhitavadbhiḥ
Dativebalhitavate balhitavadbhyām balhitavadbhyaḥ
Ablativebalhitavataḥ balhitavadbhyām balhitavadbhyaḥ
Genitivebalhitavataḥ balhitavatoḥ balhitavatām
Locativebalhitavati balhitavatoḥ balhitavatsu

Compound balhitavat -

Adverb -balhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria