Declension table of ?balhitā

Deva

FeminineSingularDualPlural
Nominativebalhitā balhite balhitāḥ
Vocativebalhite balhite balhitāḥ
Accusativebalhitām balhite balhitāḥ
Instrumentalbalhitayā balhitābhyām balhitābhiḥ
Dativebalhitāyai balhitābhyām balhitābhyaḥ
Ablativebalhitāyāḥ balhitābhyām balhitābhyaḥ
Genitivebalhitāyāḥ balhitayoḥ balhitānām
Locativebalhitāyām balhitayoḥ balhitāsu

Adverb -balhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria