Declension table of ?balhiṣyat

Deva

NeuterSingularDualPlural
Nominativebalhiṣyat balhiṣyantī balhiṣyatī balhiṣyanti
Vocativebalhiṣyat balhiṣyantī balhiṣyatī balhiṣyanti
Accusativebalhiṣyat balhiṣyantī balhiṣyatī balhiṣyanti
Instrumentalbalhiṣyatā balhiṣyadbhyām balhiṣyadbhiḥ
Dativebalhiṣyate balhiṣyadbhyām balhiṣyadbhyaḥ
Ablativebalhiṣyataḥ balhiṣyadbhyām balhiṣyadbhyaḥ
Genitivebalhiṣyataḥ balhiṣyatoḥ balhiṣyatām
Locativebalhiṣyati balhiṣyatoḥ balhiṣyatsu

Adverb -balhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria