Declension table of ?balhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebalhiṣyamāṇā balhiṣyamāṇe balhiṣyamāṇāḥ
Vocativebalhiṣyamāṇe balhiṣyamāṇe balhiṣyamāṇāḥ
Accusativebalhiṣyamāṇām balhiṣyamāṇe balhiṣyamāṇāḥ
Instrumentalbalhiṣyamāṇayā balhiṣyamāṇābhyām balhiṣyamāṇābhiḥ
Dativebalhiṣyamāṇāyai balhiṣyamāṇābhyām balhiṣyamāṇābhyaḥ
Ablativebalhiṣyamāṇāyāḥ balhiṣyamāṇābhyām balhiṣyamāṇābhyaḥ
Genitivebalhiṣyamāṇāyāḥ balhiṣyamāṇayoḥ balhiṣyamāṇānām
Locativebalhiṣyamāṇāyām balhiṣyamāṇayoḥ balhiṣyamāṇāsu

Adverb -balhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria