Declension table of ?balhayitavyā

Deva

FeminineSingularDualPlural
Nominativebalhayitavyā balhayitavye balhayitavyāḥ
Vocativebalhayitavye balhayitavye balhayitavyāḥ
Accusativebalhayitavyām balhayitavye balhayitavyāḥ
Instrumentalbalhayitavyayā balhayitavyābhyām balhayitavyābhiḥ
Dativebalhayitavyāyai balhayitavyābhyām balhayitavyābhyaḥ
Ablativebalhayitavyāyāḥ balhayitavyābhyām balhayitavyābhyaḥ
Genitivebalhayitavyāyāḥ balhayitavyayoḥ balhayitavyānām
Locativebalhayitavyāyām balhayitavyayoḥ balhayitavyāsu

Adverb -balhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria