Declension table of ?balhayitavya

Deva

NeuterSingularDualPlural
Nominativebalhayitavyam balhayitavye balhayitavyāni
Vocativebalhayitavya balhayitavye balhayitavyāni
Accusativebalhayitavyam balhayitavye balhayitavyāni
Instrumentalbalhayitavyena balhayitavyābhyām balhayitavyaiḥ
Dativebalhayitavyāya balhayitavyābhyām balhayitavyebhyaḥ
Ablativebalhayitavyāt balhayitavyābhyām balhayitavyebhyaḥ
Genitivebalhayitavyasya balhayitavyayoḥ balhayitavyānām
Locativebalhayitavye balhayitavyayoḥ balhayitavyeṣu

Compound balhayitavya -

Adverb -balhayitavyam -balhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria