Declension table of ?balhayitavya

Deva

MasculineSingularDualPlural
Nominativebalhayitavyaḥ balhayitavyau balhayitavyāḥ
Vocativebalhayitavya balhayitavyau balhayitavyāḥ
Accusativebalhayitavyam balhayitavyau balhayitavyān
Instrumentalbalhayitavyena balhayitavyābhyām balhayitavyaiḥ balhayitavyebhiḥ
Dativebalhayitavyāya balhayitavyābhyām balhayitavyebhyaḥ
Ablativebalhayitavyāt balhayitavyābhyām balhayitavyebhyaḥ
Genitivebalhayitavyasya balhayitavyayoḥ balhayitavyānām
Locativebalhayitavye balhayitavyayoḥ balhayitavyeṣu

Compound balhayitavya -

Adverb -balhayitavyam -balhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria