Declension table of ?balhayiṣyat

Deva

NeuterSingularDualPlural
Nominativebalhayiṣyat balhayiṣyantī balhayiṣyatī balhayiṣyanti
Vocativebalhayiṣyat balhayiṣyantī balhayiṣyatī balhayiṣyanti
Accusativebalhayiṣyat balhayiṣyantī balhayiṣyatī balhayiṣyanti
Instrumentalbalhayiṣyatā balhayiṣyadbhyām balhayiṣyadbhiḥ
Dativebalhayiṣyate balhayiṣyadbhyām balhayiṣyadbhyaḥ
Ablativebalhayiṣyataḥ balhayiṣyadbhyām balhayiṣyadbhyaḥ
Genitivebalhayiṣyataḥ balhayiṣyatoḥ balhayiṣyatām
Locativebalhayiṣyati balhayiṣyatoḥ balhayiṣyatsu

Adverb -balhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria