Declension table of ?balhayiṣyat

Deva

MasculineSingularDualPlural
Nominativebalhayiṣyan balhayiṣyantau balhayiṣyantaḥ
Vocativebalhayiṣyan balhayiṣyantau balhayiṣyantaḥ
Accusativebalhayiṣyantam balhayiṣyantau balhayiṣyataḥ
Instrumentalbalhayiṣyatā balhayiṣyadbhyām balhayiṣyadbhiḥ
Dativebalhayiṣyate balhayiṣyadbhyām balhayiṣyadbhyaḥ
Ablativebalhayiṣyataḥ balhayiṣyadbhyām balhayiṣyadbhyaḥ
Genitivebalhayiṣyataḥ balhayiṣyatoḥ balhayiṣyatām
Locativebalhayiṣyati balhayiṣyatoḥ balhayiṣyatsu

Compound balhayiṣyat -

Adverb -balhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria