Declension table of ?balhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebalhayiṣyantī balhayiṣyantyau balhayiṣyantyaḥ
Vocativebalhayiṣyanti balhayiṣyantyau balhayiṣyantyaḥ
Accusativebalhayiṣyantīm balhayiṣyantyau balhayiṣyantīḥ
Instrumentalbalhayiṣyantyā balhayiṣyantībhyām balhayiṣyantībhiḥ
Dativebalhayiṣyantyai balhayiṣyantībhyām balhayiṣyantībhyaḥ
Ablativebalhayiṣyantyāḥ balhayiṣyantībhyām balhayiṣyantībhyaḥ
Genitivebalhayiṣyantyāḥ balhayiṣyantyoḥ balhayiṣyantīnām
Locativebalhayiṣyantyām balhayiṣyantyoḥ balhayiṣyantīṣu

Compound balhayiṣyanti - balhayiṣyantī -

Adverb -balhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria