Declension table of ?balhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebalhayiṣyamāṇā balhayiṣyamāṇe balhayiṣyamāṇāḥ
Vocativebalhayiṣyamāṇe balhayiṣyamāṇe balhayiṣyamāṇāḥ
Accusativebalhayiṣyamāṇām balhayiṣyamāṇe balhayiṣyamāṇāḥ
Instrumentalbalhayiṣyamāṇayā balhayiṣyamāṇābhyām balhayiṣyamāṇābhiḥ
Dativebalhayiṣyamāṇāyai balhayiṣyamāṇābhyām balhayiṣyamāṇābhyaḥ
Ablativebalhayiṣyamāṇāyāḥ balhayiṣyamāṇābhyām balhayiṣyamāṇābhyaḥ
Genitivebalhayiṣyamāṇāyāḥ balhayiṣyamāṇayoḥ balhayiṣyamāṇānām
Locativebalhayiṣyamāṇāyām balhayiṣyamāṇayoḥ balhayiṣyamāṇāsu

Adverb -balhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria