Declension table of ?balhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebalhayiṣyamāṇam balhayiṣyamāṇe balhayiṣyamāṇāni
Vocativebalhayiṣyamāṇa balhayiṣyamāṇe balhayiṣyamāṇāni
Accusativebalhayiṣyamāṇam balhayiṣyamāṇe balhayiṣyamāṇāni
Instrumentalbalhayiṣyamāṇena balhayiṣyamāṇābhyām balhayiṣyamāṇaiḥ
Dativebalhayiṣyamāṇāya balhayiṣyamāṇābhyām balhayiṣyamāṇebhyaḥ
Ablativebalhayiṣyamāṇāt balhayiṣyamāṇābhyām balhayiṣyamāṇebhyaḥ
Genitivebalhayiṣyamāṇasya balhayiṣyamāṇayoḥ balhayiṣyamāṇānām
Locativebalhayiṣyamāṇe balhayiṣyamāṇayoḥ balhayiṣyamāṇeṣu

Compound balhayiṣyamāṇa -

Adverb -balhayiṣyamāṇam -balhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria