Declension table of ?balhanīya

Deva

NeuterSingularDualPlural
Nominativebalhanīyam balhanīye balhanīyāni
Vocativebalhanīya balhanīye balhanīyāni
Accusativebalhanīyam balhanīye balhanīyāni
Instrumentalbalhanīyena balhanīyābhyām balhanīyaiḥ
Dativebalhanīyāya balhanīyābhyām balhanīyebhyaḥ
Ablativebalhanīyāt balhanīyābhyām balhanīyebhyaḥ
Genitivebalhanīyasya balhanīyayoḥ balhanīyānām
Locativebalhanīye balhanīyayoḥ balhanīyeṣu

Compound balhanīya -

Adverb -balhanīyam -balhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria