सुबन्तावली ?बलशर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाबलशर्मा बलशर्माणौ बलशर्माणः
सम्बोधनम्बलशर्मन् बलशर्माणौ बलशर्माणः
द्वितीयाबलशर्माणम् बलशर्माणौ बलशर्मणः
तृतीयाबलशर्मणा बलशर्मभ्याम् बलशर्मभिः
चतुर्थीबलशर्मणे बलशर्मभ्याम् बलशर्मभ्यः
पञ्चमीबलशर्मणः बलशर्मभ्याम् बलशर्मभ्यः
षष्ठीबलशर्मणः बलशर्मणोः बलशर्मणाम्
सप्तमीबलशर्मणि बलशर्मणोः बलशर्मसु

समास बलशर्म

अव्यय ॰बलशर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria