सुबन्तावली ?बलवीर्यपराक्रम

Roma

नपुंसकम्एकद्विबहु
प्रथमाबलवीर्यपराक्रमम् बलवीर्यपराक्रमे बलवीर्यपराक्रमाणि
सम्बोधनम्बलवीर्यपराक्रम बलवीर्यपराक्रमे बलवीर्यपराक्रमाणि
द्वितीयाबलवीर्यपराक्रमम् बलवीर्यपराक्रमे बलवीर्यपराक्रमाणि
तृतीयाबलवीर्यपराक्रमेण बलवीर्यपराक्रमाभ्याम् बलवीर्यपराक्रमैः
चतुर्थीबलवीर्यपराक्रमाय बलवीर्यपराक्रमाभ्याम् बलवीर्यपराक्रमेभ्यः
पञ्चमीबलवीर्यपराक्रमात् बलवीर्यपराक्रमाभ्याम् बलवीर्यपराक्रमेभ्यः
षष्ठीबलवीर्यपराक्रमस्य बलवीर्यपराक्रमयोः बलवीर्यपराक्रमाणाम्
सप्तमीबलवीर्यपराक्रमे बलवीर्यपराक्रमयोः बलवीर्यपराक्रमेषु

समास बलवीर्यपराक्रम

अव्यय ॰बलवीर्यपराक्रमम् ॰बलवीर्यपराक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria