सुबन्तावली ?बलवत्तर

Roma

पुमान्एकद्विबहु
प्रथमाबलवत्तरः बलवत्तरौ बलवत्तराः
सम्बोधनम्बलवत्तर बलवत्तरौ बलवत्तराः
द्वितीयाबलवत्तरम् बलवत्तरौ बलवत्तरान्
तृतीयाबलवत्तरेण बलवत्तराभ्याम् बलवत्तरैः बलवत्तरेभिः
चतुर्थीबलवत्तराय बलवत्तराभ्याम् बलवत्तरेभ्यः
पञ्चमीबलवत्तरात् बलवत्तराभ्याम् बलवत्तरेभ्यः
षष्ठीबलवत्तरस्य बलवत्तरयोः बलवत्तराणाम्
सप्तमीबलवत्तरे बलवत्तरयोः बलवत्तरेषु

समास बलवत्तर

अव्यय ॰बलवत्तरम् ॰बलवत्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria