सुबन्तावली ?बलवत्तमा

Roma

स्त्रीएकद्विबहु
प्रथमाबलवत्तमा बलवत्तमे बलवत्तमाः
सम्बोधनम्बलवत्तमे बलवत्तमे बलवत्तमाः
द्वितीयाबलवत्तमाम् बलवत्तमे बलवत्तमाः
तृतीयाबलवत्तमया बलवत्तमाभ्याम् बलवत्तमाभिः
चतुर्थीबलवत्तमायै बलवत्तमाभ्याम् बलवत्तमाभ्यः
पञ्चमीबलवत्तमायाः बलवत्तमाभ्याम् बलवत्तमाभ्यः
षष्ठीबलवत्तमायाः बलवत्तमयोः बलवत्तमानाम्
सप्तमीबलवत्तमायाम् बलवत्तमयोः बलवत्तमासु

अव्यय ॰बलवत्तमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria