सुबन्तावली ?बलवत्तम

Roma

पुमान्एकद्विबहु
प्रथमाबलवत्तमः बलवत्तमौ बलवत्तमाः
सम्बोधनम्बलवत्तम बलवत्तमौ बलवत्तमाः
द्वितीयाबलवत्तमम् बलवत्तमौ बलवत्तमान्
तृतीयाबलवत्तमेन बलवत्तमाभ्याम् बलवत्तमैः बलवत्तमेभिः
चतुर्थीबलवत्तमाय बलवत्तमाभ्याम् बलवत्तमेभ्यः
पञ्चमीबलवत्तमात् बलवत्तमाभ्याम् बलवत्तमेभ्यः
षष्ठीबलवत्तमस्य बलवत्तमयोः बलवत्तमानाम्
सप्तमीबलवत्तमे बलवत्तमयोः बलवत्तमेषु

समास बलवत्तम

अव्यय ॰बलवत्तमम् ॰बलवत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria