सुबन्तावली ?बलवर्णिन्

Roma

पुमान्एकद्विबहु
प्रथमाबलवर्णी बलवर्णिनौ बलवर्णिनः
सम्बोधनम्बलवर्णिन् बलवर्णिनौ बलवर्णिनः
द्वितीयाबलवर्णिनम् बलवर्णिनौ बलवर्णिनः
तृतीयाबलवर्णिना बलवर्णिभ्याम् बलवर्णिभिः
चतुर्थीबलवर्णिने बलवर्णिभ्याम् बलवर्णिभ्यः
पञ्चमीबलवर्णिनः बलवर्णिभ्याम् बलवर्णिभ्यः
षष्ठीबलवर्णिनः बलवर्णिनोः बलवर्णिनाम्
सप्तमीबलवर्णिनि बलवर्णिनोः बलवर्णिषु

समास बलवर्णि

अव्यय ॰बलवर्णि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria