Declension table of balavṛtraniṣūdana

Deva

MasculineSingularDualPlural
Nominativebalavṛtraniṣūdanaḥ balavṛtraniṣūdanau balavṛtraniṣūdanāḥ
Vocativebalavṛtraniṣūdana balavṛtraniṣūdanau balavṛtraniṣūdanāḥ
Accusativebalavṛtraniṣūdanam balavṛtraniṣūdanau balavṛtraniṣūdanān
Instrumentalbalavṛtraniṣūdanena balavṛtraniṣūdanābhyām balavṛtraniṣūdanaiḥ balavṛtraniṣūdanebhiḥ
Dativebalavṛtraniṣūdanāya balavṛtraniṣūdanābhyām balavṛtraniṣūdanebhyaḥ
Ablativebalavṛtraniṣūdanāt balavṛtraniṣūdanābhyām balavṛtraniṣūdanebhyaḥ
Genitivebalavṛtraniṣūdanasya balavṛtraniṣūdanayoḥ balavṛtraniṣūdanānām
Locativebalavṛtraniṣūdane balavṛtraniṣūdanayoḥ balavṛtraniṣūdaneṣu

Compound balavṛtraniṣūdana -

Adverb -balavṛtraniṣūdanam -balavṛtraniṣūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria