सुबन्तावली ?बलत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाबलत् बलन्ती बलती बलन्ति
सम्बोधनम्बलत् बलन्ती बलती बलन्ति
द्वितीयाबलत् बलन्ती बलती बलन्ति
तृतीयाबलता बलद्भ्याम् बलद्भिः
चतुर्थीबलते बलद्भ्याम् बलद्भ्यः
पञ्चमीबलतः बलद्भ्याम् बलद्भ्यः
षष्ठीबलतः बलतोः बलताम्
सप्तमीबलति बलतोः बलत्सु

अव्यय ॰बलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria