सुबन्तावली ?बलत्

Roma

पुमान्एकद्विबहु
प्रथमाबलन् बलन्तौ बलन्तः
सम्बोधनम्बलन् बलन्तौ बलन्तः
द्वितीयाबलन्तम् बलन्तौ बलतः
तृतीयाबलता बलद्भ्याम् बलद्भिः
चतुर्थीबलते बलद्भ्याम् बलद्भ्यः
पञ्चमीबलतः बलद्भ्याम् बलद्भ्यः
षष्ठीबलतः बलतोः बलताम्
सप्तमीबलति बलतोः बलत्सु

समास बलत्

अव्यय ॰बलन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria