सुबन्तावली ?बलनिसूदन

Roma

पुमान्एकद्विबहु
प्रथमाबलनिसूदनः बलनिसूदनौ बलनिसूदनाः
सम्बोधनम्बलनिसूदन बलनिसूदनौ बलनिसूदनाः
द्वितीयाबलनिसूदनम् बलनिसूदनौ बलनिसूदनान्
तृतीयाबलनिसूदनेन बलनिसूदनाभ्याम् बलनिसूदनैः बलनिसूदनेभिः
चतुर्थीबलनिसूदनाय बलनिसूदनाभ्याम् बलनिसूदनेभ्यः
पञ्चमीबलनिसूदनात् बलनिसूदनाभ्याम् बलनिसूदनेभ्यः
षष्ठीबलनिसूदनस्य बलनिसूदनयोः बलनिसूदनानाम्
सप्तमीबलनिसूदने बलनिसूदनयोः बलनिसूदनेषु

समास बलनिसूदन

अव्यय ॰बलनिसूदनम् ॰बलनिसूदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria