सुबन्तावली ?बलनाशन

Roma

पुमान्एकद्विबहु
प्रथमाबलनाशनः बलनाशनौ बलनाशनाः
सम्बोधनम्बलनाशन बलनाशनौ बलनाशनाः
द्वितीयाबलनाशनम् बलनाशनौ बलनाशनान्
तृतीयाबलनाशनेन बलनाशनाभ्याम् बलनाशनैः बलनाशनेभिः
चतुर्थीबलनाशनाय बलनाशनाभ्याम् बलनाशनेभ्यः
पञ्चमीबलनाशनात् बलनाशनाभ्याम् बलनाशनेभ्यः
षष्ठीबलनाशनस्य बलनाशनयोः बलनाशनानाम्
सप्तमीबलनाशने बलनाशनयोः बलनाशनेषु

समास बलनाशन

अव्यय ॰बलनाशनम् ॰बलनाशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria