सुबन्तावली ?बलज्येष्ठा

Roma

स्त्रीएकद्विबहु
प्रथमाबलज्येष्ठा बलज्येष्ठे बलज्येष्ठाः
सम्बोधनम्बलज्येष्ठे बलज्येष्ठे बलज्येष्ठाः
द्वितीयाबलज्येष्ठाम् बलज्येष्ठे बलज्येष्ठाः
तृतीयाबलज्येष्ठया बलज्येष्ठाभ्याम् बलज्येष्ठाभिः
चतुर्थीबलज्येष्ठायै बलज्येष्ठाभ्याम् बलज्येष्ठाभ्यः
पञ्चमीबलज्येष्ठायाः बलज्येष्ठाभ्याम् बलज्येष्ठाभ्यः
षष्ठीबलज्येष्ठायाः बलज्येष्ठयोः बलज्येष्ठानाम्
सप्तमीबलज्येष्ठायाम् बलज्येष्ठयोः बलज्येष्ठासु

अव्यय ॰बलज्येष्ठम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria